तनु 、 तनू 、 तन् 、 ताना 、 तीन 、 तान 、および तानि も参照。

サンスクリット 編集

発音 編集

  • (Vedic) IPA(?): /t̪ɐ́.n̪ɐ/
  • (古典サンスクリット) IPA(?): /ˈt̪ɐ.n̪ɐ/

名詞 編集

तन (tána中性

  1. (家族) 子孫
中性 a語幹 declension of तन (tána)
単数 双数 複数
主格 तनम्
tánam
तने
táne
तनानि / तना¹
tánāni / tánā¹
呼格 तन
tána
तने
táne
तनानि / तना¹
tánāni / tánā¹
対格 तनम्
tánam
तने
táne
तनानि / तना¹
tánāni / tánā¹
具格 तनेन
tánena
तनाभ्याम्
tánābhyām
तनैः / तनेभिः¹
tánaiḥ / tánebhiḥ¹
与格 तनाय
tánāya
तनाभ्याम्
tánābhyām
तनेभ्यः
tánebhyaḥ
奪格 तनात्
tánāt
तनाभ्याम्
tánābhyām
तनेभ्यः
tánebhyaḥ
属格 तनस्य
tánasya
तनयोः
tánayoḥ
तनानाम्
tánānām
処格 तने
táne
तनयोः
tánayoḥ
तनेषु
táneṣu
Notes
  • ¹ヴェーダ語

ヒンディー語 編集

語源 編集

シャウラセーニー 𑀢𑀡𑀽 (taṇū) < サンスクリット तनू (tanū́) < インド・イラン祖語 *tanúHs < 印欧祖語 *tenúh₂s < *tenuh₂-

発音 編集

  • IPA: /t̪ən/, [t̪ə̃n̪]

名詞 編集

तन (tan) 男性, 同音同義のウルドゥー語: تن

  1. からだ自身

類義語 編集

派生語 編集