サンスクリット 編集

語源 編集

印欧祖語 *pés-o-s

発音 編集

  • (Vedic) IPA(?): /pɐ́.s̪ɐs̪/
  • (古典サンスクリット) IPA(?): /ˈpɐ.s̪ɐs̪/

名詞 編集

पसस् (pásas中性

  1. (解剖学) ペニス陰茎
中性 as語幹 declension of पसस् (pásas)
単数 双数 複数
主格 पसः
pásaḥ
पससी
pásasī
पसांसि
pásāṃsi
呼格 पसः
pásaḥ
पससी
pásasī
पसांसि
pásāṃsi
対格 पसः
pásaḥ
पससी
pásasī
पसांसि
pásāṃsi
具格 पससा
pásasā
पसोभ्याम्
pásobhyām
पसोभिः
pásobhiḥ
与格 पससे
pásase
पसोभ्याम्
pásobhyām
पसोभ्यः
pásobhyaḥ
奪格 पससः
pásasaḥ
पसोभ्याम्
pásobhyām
पसोभ्यः
pásobhyaḥ
属格 पससः
pásasaḥ
पससोः
pásasoḥ
पससाम्
pásasām
処格 पससि
pásasi
पससोः
pásasoḥ
पसःसु
pásaḥsu