サンスクリット 編集

語源 編集

भविष्यतिからの逆成。

発音 編集

  • (Vedic) IPA(?): /bʱɐ.ʋiʂ.jɐ/
  • (古典サンスクリット) IPA(?): /bʱɐˈʋiʂ.jɐ/

名詞 編集

भविष्य (bhaviṣya中性

  1. (時間) 未来
中性 a語幹 declension of भविष्य (bhaviṣya)
単数 双数 複数
主格 भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
呼格 भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
対格 भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
具格 भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
与格 भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
奪格 भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
属格 भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
処格 भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹ヴェーダ語

類義語 編集

諸言語への影響 編集

  • ヒンディー語: भविष्य (bhaviṣya)

形容詞 編集

भविष्य (bhaviṣya)

  1. せまった、切迫した。
男性 a語幹 declension of भविष्य (bhaviṣya)
単数 双数 複数
主格 भविष्यः
bhaviṣyaḥ
भविष्यौ
bhaviṣyau
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
呼格 भविष्य
bhaviṣya
भविष्यौ
bhaviṣyau
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
対格 भविष्यम्
bhaviṣyam
भविष्यौ
bhaviṣyau
भविष्यान्
bhaviṣyān
具格 भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
与格 भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
奪格 भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
属格 भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
処格 भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹ヴェーダ語
女性 ā語幹 declension of भविष्या (bhaviṣyā)
単数 双数 複数
主格 भविष्या
bhaviṣyā
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
呼格 भविष्ये
bhaviṣye
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
対格 भविष्याम्
bhaviṣyām
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
具格 भविष्यया / भविष्या¹
bhaviṣyayā / bhaviṣyā¹
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभिः
bhaviṣyābhiḥ
与格 भविष्यायै
bhaviṣyāyai
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
奪格 भविष्यायाः
bhaviṣyāyāḥ
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
属格 भविष्यायाः
bhaviṣyāyāḥ
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
処格 भविष्यायाम्
bhaviṣyāyām
भविष्ययोः
bhaviṣyayoḥ
भविष्यासु
bhaviṣyāsu
Notes
  • ¹ヴェーダ語
中性 a語幹 declension of भविष्य (bhaviṣya)
単数 双数 複数
主格 भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
呼格 भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
対格 भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
具格 भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
与格 भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
奪格 भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
属格 भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
処格 भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹ヴェーダ語

ヒンディー語 編集

語源 編集

サンスクリット भविष्य (bhaviṣya) からの借用語

発音 編集

  • IPA(?): /bʱə.ʋɪʃ.jə/

名詞 編集

भविष्य (bhaviṣya) 男性, 同音同義のウルドゥー語: بھوشیہ

  1. (時間) 未来
  2. (文法) 未来形

形容詞 編集

भविष्य (bhaviṣya) , 同音同義のウルドゥー語: بھوشیہ不変化

  1. 未来の。