अश्वा も参照。

古グジャラート語 編集

語源 編集

サンスクリット अश्व (áśva) < インド・イラン祖語 *Háćwas < 印欧祖語 *h₁éḱwos

名詞 編集

अश्व (aśva男性

  1. うま

類義語 編集


サンスクリット 編集

語源 編集

インド・アーリヤ祖語 *Háśwas < インド・イラン祖語 *Háćwas < 印欧祖語 *h₁éḱwos

発音 編集

  • (Vedic) IPA(?): /ɐ́ɕ.ʋɐ/
  • (古典サンスクリット) IPA(?): /ˈɐɕ.ʋɐ/

名詞 編集

अश्व (áśva男性

  1. うま
  2. (チェス) ナイト
  3. (星座) いて座
男性 a語幹 declension of अश्व (áśva)
単数 双数 複数
主格 अश्वः
áśvaḥ
अश्वौ
áśvau
अश्वाः / अश्वासः¹
áśvāḥ / áśvāsaḥ¹
呼格 अश्व
áśva
अश्वौ
áśvau
अश्वाः / अश्वासः¹
áśvāḥ / áśvāsaḥ¹
対格 अश्वम्
áśvam
अश्वौ
áśvau
अश्वान्
áśvān
具格 अश्वेन
áśvena
अश्वाभ्याम्
áśvābhyām
अश्वैः / अश्वेभिः¹
áśvaiḥ / áśvebhiḥ¹
与格 अश्वाय
áśvāya
अश्वाभ्याम्
áśvābhyām
अश्वेभ्यः
áśvebhyaḥ
奪格 अश्वात्
áśvāt
अश्वाभ्याम्
áśvābhyām
अश्वेभ्यः
áśvebhyaḥ
属格 अश्वस्य
áśvasya
अश्वयोः
áśvayoḥ
अश्वानाम्
áśvānām
処格 अश्वे
áśve
अश्वयोः
áśvayoḥ
अश्वेषु
áśveṣu
Notes
  • ¹ヴェーダ語

派生語 編集

諸言語への影響 編集

借用語 編集


ヒンディー語 編集

語源 編集

サンスクリット अश्व (áśva) < インド・イラン祖語 *Háćwas < 印欧祖語 *h₁éḱwos

発音 編集

  • IPA: /əʃ.ʋᵊ/

名詞 編集

अश्व (aśva) 男性, 同音同義のウルドゥー語: اشو

  1. (正式・堅) うま

類義語 編集