サンスクリット 編集

語源 編集

印欧祖語 *h₁ei-[1]

古典ギリシア語 εἶμι (eîmi)ポーランド語 iść〈行く〉、ラテン語 īre〈行く〉、リトアニア語 eĩti〈行く〉と同源[1]

動詞 編集

एति (éti) (語根: (i) (√i))

  1. 行く

活用 編集

एति の活用[2]
単数 双数 複数
直説法 現在時制 能動態 一人称 एमि (emi) इवस् (ivas) इमस् (imas)
二人称 एषि (eṣi) इथस् (ithas) इथ (itha)
三人称 एति (eti) इतस् (itas) यन्ति (yanti)
過去時制 能動態 一人称 आयम् (āyam) ऐव (aiva) ऐम (aima)
二人称 ऐस् (ais) ऐतम् (aitam) ऐत (aita)
三人称 ऐत् (ait) ऐताम् (aitām) आयन् (āyan)
命令法 能動態 一人称 अयानि (ayāni) अयाव (ayāva) अयाम (ayāma)
二人称 इति (iti) इतम् (itam) इत (ita)
三人称 एतु (etu) इताम् (itām) यन्तु (yantu)
願望法 能動態 一人称 इयाम् (iyām) इयाव (iyāva) इयाम (iyāma)
二人称 इयास् (iyās) इयातम् (iyātam) इयात (iyāta)
三人称 इयात् (iyāt) इयाताम् (iyātām) इयुर् (iyur)

脚注 編集

  1. 1.0 1.1 *jьti” in Derksen, Rick (2008). Etymological dictionary of the Slavic inherited lexicon. Leiden Indo-European etymological dictionary series, v. 4. Leiden: Brill, p. 216. ISBN 978 90 04 15504 6
  2. J. ゴンダ 著、鎧淳よろいきよし 訳『サンスクリット語初等文法』春秋社、1975年、56頁。